क्षीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीतः
क्षीतौ
क्षीताः
सम्बोधन
क्षीत
क्षीतौ
क्षीताः
द्वितीया
क्षीतम्
क्षीतौ
क्षीतान्
तृतीया
क्षीतेन
क्षीताभ्याम्
क्षीतैः
चतुर्थी
क्षीताय
क्षीताभ्याम्
क्षीतेभ्यः
पञ्चमी
क्षीतात् / क्षीताद्
क्षीताभ्याम्
क्षीतेभ्यः
षष्ठी
क्षीतस्य
क्षीतयोः
क्षीतानाम्
सप्तमी
क्षीते
क्षीतयोः
क्षीतेषु
 
एक
द्वि
बहु
प्रथमा
क्षीतः
क्षीतौ
क्षीताः
सम्बोधन
क्षीत
क्षीतौ
क्षीताः
द्वितीया
क्षीतम्
क्षीतौ
क्षीतान्
तृतीया
क्षीतेन
क्षीताभ्याम्
क्षीतैः
चतुर्थी
क्षीताय
क्षीताभ्याम्
क्षीतेभ्यः
पञ्चमी
क्षीतात् / क्षीताद्
क्षीताभ्याम्
क्षीतेभ्यः
षष्ठी
क्षीतस्य
क्षीतयोः
क्षीतानाम्
सप्तमी
क्षीते
क्षीतयोः
क्षीतेषु


अन्याः