क्षीज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीज्यः
क्षीज्यौ
क्षीज्याः
सम्बोधन
क्षीज्य
क्षीज्यौ
क्षीज्याः
द्वितीया
क्षीज्यम्
क्षीज्यौ
क्षीज्यान्
तृतीया
क्षीज्येन
क्षीज्याभ्याम्
क्षीज्यैः
चतुर्थी
क्षीज्याय
क्षीज्याभ्याम्
क्षीज्येभ्यः
पञ्चमी
क्षीज्यात् / क्षीज्याद्
क्षीज्याभ्याम्
क्षीज्येभ्यः
षष्ठी
क्षीज्यस्य
क्षीज्ययोः
क्षीज्यानाम्
सप्तमी
क्षीज्ये
क्षीज्ययोः
क्षीज्येषु
 
एक
द्वि
बहु
प्रथमा
क्षीज्यः
क्षीज्यौ
क्षीज्याः
सम्बोधन
क्षीज्य
क्षीज्यौ
क्षीज्याः
द्वितीया
क्षीज्यम्
क्षीज्यौ
क्षीज्यान्
तृतीया
क्षीज्येन
क्षीज्याभ्याम्
क्षीज्यैः
चतुर्थी
क्षीज्याय
क्षीज्याभ्याम्
क्षीज्येभ्यः
पञ्चमी
क्षीज्यात् / क्षीज्याद्
क्षीज्याभ्याम्
क्षीज्येभ्यः
षष्ठी
क्षीज्यस्य
क्षीज्ययोः
क्षीज्यानाम्
सप्तमी
क्षीज्ये
क्षीज्ययोः
क्षीज्येषु


अन्याः