क्षीजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीजितव्यः
क्षीजितव्यौ
क्षीजितव्याः
सम्बोधन
क्षीजितव्य
क्षीजितव्यौ
क्षीजितव्याः
द्वितीया
क्षीजितव्यम्
क्षीजितव्यौ
क्षीजितव्यान्
तृतीया
क्षीजितव्येन
क्षीजितव्याभ्याम्
क्षीजितव्यैः
चतुर्थी
क्षीजितव्याय
क्षीजितव्याभ्याम्
क्षीजितव्येभ्यः
पञ्चमी
क्षीजितव्यात् / क्षीजितव्याद्
क्षीजितव्याभ्याम्
क्षीजितव्येभ्यः
षष्ठी
क्षीजितव्यस्य
क्षीजितव्ययोः
क्षीजितव्यानाम्
सप्तमी
क्षीजितव्ये
क्षीजितव्ययोः
क्षीजितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षीजितव्यः
क्षीजितव्यौ
क्षीजितव्याः
सम्बोधन
क्षीजितव्य
क्षीजितव्यौ
क्षीजितव्याः
द्वितीया
क्षीजितव्यम्
क्षीजितव्यौ
क्षीजितव्यान्
तृतीया
क्षीजितव्येन
क्षीजितव्याभ्याम्
क्षीजितव्यैः
चतुर्थी
क्षीजितव्याय
क्षीजितव्याभ्याम्
क्षीजितव्येभ्यः
पञ्चमी
क्षीजितव्यात् / क्षीजितव्याद्
क्षीजितव्याभ्याम्
क्षीजितव्येभ्यः
षष्ठी
क्षीजितव्यस्य
क्षीजितव्ययोः
क्षीजितव्यानाम्
सप्तमी
क्षीजितव्ये
क्षीजितव्ययोः
क्षीजितव्येषु


अन्याः