क्षिव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षिवः
क्षिवौ
क्षिवाः
सम्बोधन
क्षिव
क्षिवौ
क्षिवाः
द्वितीया
क्षिवम्
क्षिवौ
क्षिवान्
तृतीया
क्षिवेण
क्षिवाभ्याम्
क्षिवैः
चतुर्थी
क्षिवाय
क्षिवाभ्याम्
क्षिवेभ्यः
पञ्चमी
क्षिवात् / क्षिवाद्
क्षिवाभ्याम्
क्षिवेभ्यः
षष्ठी
क्षिवस्य
क्षिवयोः
क्षिवाणाम्
सप्तमी
क्षिवे
क्षिवयोः
क्षिवेषु
 
एक
द्वि
बहु
प्रथमा
क्षिवः
क्षिवौ
क्षिवाः
सम्बोधन
क्षिव
क्षिवौ
क्षिवाः
द्वितीया
क्षिवम्
क्षिवौ
क्षिवान्
तृतीया
क्षिवेण
क्षिवाभ्याम्
क्षिवैः
चतुर्थी
क्षिवाय
क्षिवाभ्याम्
क्षिवेभ्यः
पञ्चमी
क्षिवात् / क्षिवाद्
क्षिवाभ्याम्
क्षिवेभ्यः
षष्ठी
क्षिवस्य
क्षिवयोः
क्षिवाणाम्
सप्तमी
क्षिवे
क्षिवयोः
क्षिवेषु


अन्याः