क्षिप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षिपः
क्षिपौ
क्षिपाः
सम्बोधन
क्षिप
क्षिपौ
क्षिपाः
द्वितीया
क्षिपम्
क्षिपौ
क्षिपान्
तृतीया
क्षिपेण
क्षिपाभ्याम्
क्षिपैः
चतुर्थी
क्षिपाय
क्षिपाभ्याम्
क्षिपेभ्यः
पञ्चमी
क्षिपात् / क्षिपाद्
क्षिपाभ्याम्
क्षिपेभ्यः
षष्ठी
क्षिपस्य
क्षिपयोः
क्षिपाणाम्
सप्तमी
क्षिपे
क्षिपयोः
क्षिपेषु
 
एक
द्वि
बहु
प्रथमा
क्षिपः
क्षिपौ
क्षिपाः
सम्बोधन
क्षिप
क्षिपौ
क्षिपाः
द्वितीया
क्षिपम्
क्षिपौ
क्षिपान्
तृतीया
क्षिपेण
क्षिपाभ्याम्
क्षिपैः
चतुर्थी
क्षिपाय
क्षिपाभ्याम्
क्षिपेभ्यः
पञ्चमी
क्षिपात् / क्षिपाद्
क्षिपाभ्याम्
क्षिपेभ्यः
षष्ठी
क्षिपस्य
क्षिपयोः
क्षिपाणाम्
सप्तमी
क्षिपे
क्षिपयोः
क्षिपेषु


अन्याः