क्षिप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षिप्तः
क्षिप्तौ
क्षिप्ताः
सम्बोधन
क्षिप्त
क्षिप्तौ
क्षिप्ताः
द्वितीया
क्षिप्तम्
क्षिप्तौ
क्षिप्तान्
तृतीया
क्षिप्तेन
क्षिप्ताभ्याम्
क्षिप्तैः
चतुर्थी
क्षिप्ताय
क्षिप्ताभ्याम्
क्षिप्तेभ्यः
पञ्चमी
क्षिप्तात् / क्षिप्ताद्
क्षिप्ताभ्याम्
क्षिप्तेभ्यः
षष्ठी
क्षिप्तस्य
क्षिप्तयोः
क्षिप्तानाम्
सप्तमी
क्षिप्ते
क्षिप्तयोः
क्षिप्तेषु
 
एक
द्वि
बहु
प्रथमा
क्षिप्तः
क्षिप्तौ
क्षिप्ताः
सम्बोधन
क्षिप्त
क्षिप्तौ
क्षिप्ताः
द्वितीया
क्षिप्तम्
क्षिप्तौ
क्षिप्तान्
तृतीया
क्षिप्तेन
क्षिप्ताभ्याम्
क्षिप्तैः
चतुर्थी
क्षिप्ताय
क्षिप्ताभ्याम्
क्षिप्तेभ्यः
पञ्चमी
क्षिप्तात् / क्षिप्ताद्
क्षिप्ताभ्याम्
क्षिप्तेभ्यः
षष्ठी
क्षिप्तस्य
क्षिप्तयोः
क्षिप्तानाम्
सप्तमी
क्षिप्ते
क्षिप्तयोः
क्षिप्तेषु


अन्याः