क्षाव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाव्यः
क्षाव्यौ
क्षाव्याः
सम्बोधन
क्षाव्य
क्षाव्यौ
क्षाव्याः
द्वितीया
क्षाव्यम्
क्षाव्यौ
क्षाव्यान्
तृतीया
क्षाव्येण
क्षाव्याभ्याम्
क्षाव्यैः
चतुर्थी
क्षाव्याय
क्षाव्याभ्याम्
क्षाव्येभ्यः
पञ्चमी
क्षाव्यात् / क्षाव्याद्
क्षाव्याभ्याम्
क्षाव्येभ्यः
षष्ठी
क्षाव्यस्य
क्षाव्ययोः
क्षाव्याणाम्
सप्तमी
क्षाव्ये
क्षाव्ययोः
क्षाव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षाव्यः
क्षाव्यौ
क्षाव्याः
सम्बोधन
क्षाव्य
क्षाव्यौ
क्षाव्याः
द्वितीया
क्षाव्यम्
क्षाव्यौ
क्षाव्यान्
तृतीया
क्षाव्येण
क्षाव्याभ्याम्
क्षाव्यैः
चतुर्थी
क्षाव्याय
क्षाव्याभ्याम्
क्षाव्येभ्यः
पञ्चमी
क्षाव्यात् / क्षाव्याद्
क्षाव्याभ्याम्
क्षाव्येभ्यः
षष्ठी
क्षाव्यस्य
क्षाव्ययोः
क्षाव्याणाम्
सप्तमी
क्षाव्ये
क्षाव्ययोः
क्षाव्येषु


अन्याः