क्षावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षावकः
क्षावकौ
क्षावकाः
सम्बोधन
क्षावक
क्षावकौ
क्षावकाः
द्वितीया
क्षावकम्
क्षावकौ
क्षावकान्
तृतीया
क्षावकेण
क्षावकाभ्याम्
क्षावकैः
चतुर्थी
क्षावकाय
क्षावकाभ्याम्
क्षावकेभ्यः
पञ्चमी
क्षावकात् / क्षावकाद्
क्षावकाभ्याम्
क्षावकेभ्यः
षष्ठी
क्षावकस्य
क्षावकयोः
क्षावकाणाम्
सप्तमी
क्षावके
क्षावकयोः
क्षावकेषु
 
एक
द्वि
बहु
प्रथमा
क्षावकः
क्षावकौ
क्षावकाः
सम्बोधन
क्षावक
क्षावकौ
क्षावकाः
द्वितीया
क्षावकम्
क्षावकौ
क्षावकान्
तृतीया
क्षावकेण
क्षावकाभ्याम्
क्षावकैः
चतुर्थी
क्षावकाय
क्षावकाभ्याम्
क्षावकेभ्यः
पञ्चमी
क्षावकात् / क्षावकाद्
क्षावकाभ्याम्
क्षावकेभ्यः
षष्ठी
क्षावकस्य
क्षावकयोः
क्षावकाणाम्
सप्तमी
क्षावके
क्षावकयोः
क्षावकेषु


अन्याः