क्षालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षालयितव्यः
क्षालयितव्यौ
क्षालयितव्याः
सम्बोधन
क्षालयितव्य
क्षालयितव्यौ
क्षालयितव्याः
द्वितीया
क्षालयितव्यम्
क्षालयितव्यौ
क्षालयितव्यान्
तृतीया
क्षालयितव्येन
क्षालयितव्याभ्याम्
क्षालयितव्यैः
चतुर्थी
क्षालयितव्याय
क्षालयितव्याभ्याम्
क्षालयितव्येभ्यः
पञ्चमी
क्षालयितव्यात् / क्षालयितव्याद्
क्षालयितव्याभ्याम्
क्षालयितव्येभ्यः
षष्ठी
क्षालयितव्यस्य
क्षालयितव्ययोः
क्षालयितव्यानाम्
सप्तमी
क्षालयितव्ये
क्षालयितव्ययोः
क्षालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षालयितव्यः
क्षालयितव्यौ
क्षालयितव्याः
सम्बोधन
क्षालयितव्य
क्षालयितव्यौ
क्षालयितव्याः
द्वितीया
क्षालयितव्यम्
क्षालयितव्यौ
क्षालयितव्यान्
तृतीया
क्षालयितव्येन
क्षालयितव्याभ्याम्
क्षालयितव्यैः
चतुर्थी
क्षालयितव्याय
क्षालयितव्याभ्याम्
क्षालयितव्येभ्यः
पञ्चमी
क्षालयितव्यात् / क्षालयितव्याद्
क्षालयितव्याभ्याम्
क्षालयितव्येभ्यः
षष्ठी
क्षालयितव्यस्य
क्षालयितव्ययोः
क्षालयितव्यानाम्
सप्तमी
क्षालयितव्ये
क्षालयितव्ययोः
क्षालयितव्येषु


अन्याः