क्षार्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षार्यः
क्षार्यौ
क्षार्याः
सम्बोधन
क्षार्य
क्षार्यौ
क्षार्याः
द्वितीया
क्षार्यम्
क्षार्यौ
क्षार्यान्
तृतीया
क्षार्येण
क्षार्याभ्याम्
क्षार्यैः
चतुर्थी
क्षार्याय
क्षार्याभ्याम्
क्षार्येभ्यः
पञ्चमी
क्षार्यात् / क्षार्याद्
क्षार्याभ्याम्
क्षार्येभ्यः
षष्ठी
क्षार्यस्य
क्षार्ययोः
क्षार्याणाम्
सप्तमी
क्षार्ये
क्षार्ययोः
क्षार्येषु
 
एक
द्वि
बहु
प्रथमा
क्षार्यः
क्षार्यौ
क्षार्याः
सम्बोधन
क्षार्य
क्षार्यौ
क्षार्याः
द्वितीया
क्षार्यम्
क्षार्यौ
क्षार्यान्
तृतीया
क्षार्येण
क्षार्याभ्याम्
क्षार्यैः
चतुर्थी
क्षार्याय
क्षार्याभ्याम्
क्षार्येभ्यः
पञ्चमी
क्षार्यात् / क्षार्याद्
क्षार्याभ्याम्
क्षार्येभ्यः
षष्ठी
क्षार्यस्य
क्षार्ययोः
क्षार्याणाम्
सप्तमी
क्षार्ये
क्षार्ययोः
क्षार्येषु


अन्याः