क्षाम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षामः
क्षामौ
क्षामाः
सम्बोधन
क्षाम
क्षामौ
क्षामाः
द्वितीया
क्षामम्
क्षामौ
क्षामान्
तृतीया
क्षामेण
क्षामाभ्याम्
क्षामैः
चतुर्थी
क्षामाय
क्षामाभ्याम्
क्षामेभ्यः
पञ्चमी
क्षामात् / क्षामाद्
क्षामाभ्याम्
क्षामेभ्यः
षष्ठी
क्षामस्य
क्षामयोः
क्षामाणाम्
सप्तमी
क्षामे
क्षामयोः
क्षामेषु
 
एक
द्वि
बहु
प्रथमा
क्षामः
क्षामौ
क्षामाः
सम्बोधन
क्षाम
क्षामौ
क्षामाः
द्वितीया
क्षामम्
क्षामौ
क्षामान्
तृतीया
क्षामेण
क्षामाभ्याम्
क्षामैः
चतुर्थी
क्षामाय
क्षामाभ्याम्
क्षामेभ्यः
पञ्चमी
क्षामात् / क्षामाद्
क्षामाभ्याम्
क्षामेभ्यः
षष्ठी
क्षामस्य
क्षामयोः
क्षामाणाम्
सप्तमी
क्षामे
क्षामयोः
क्षामेषु


अन्याः