क्षाप्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाप्यः
क्षाप्यौ
क्षाप्याः
सम्बोधन
क्षाप्य
क्षाप्यौ
क्षाप्याः
द्वितीया
क्षाप्यम्
क्षाप्यौ
क्षाप्यान्
तृतीया
क्षाप्येण
क्षाप्याभ्याम्
क्षाप्यैः
चतुर्थी
क्षाप्याय
क्षाप्याभ्याम्
क्षाप्येभ्यः
पञ्चमी
क्षाप्यात् / क्षाप्याद्
क्षाप्याभ्याम्
क्षाप्येभ्यः
षष्ठी
क्षाप्यस्य
क्षाप्ययोः
क्षाप्याणाम्
सप्तमी
क्षाप्ये
क्षाप्ययोः
क्षाप्येषु
 
एक
द्वि
बहु
प्रथमा
क्षाप्यः
क्षाप्यौ
क्षाप्याः
सम्बोधन
क्षाप्य
क्षाप्यौ
क्षाप्याः
द्वितीया
क्षाप्यम्
क्षाप्यौ
क्षाप्यान्
तृतीया
क्षाप्येण
क्षाप्याभ्याम्
क्षाप्यैः
चतुर्थी
क्षाप्याय
क्षाप्याभ्याम्
क्षाप्येभ्यः
पञ्चमी
क्षाप्यात् / क्षाप्याद्
क्षाप्याभ्याम्
क्षाप्येभ्यः
षष्ठी
क्षाप्यस्य
क्षाप्ययोः
क्षाप्याणाम्
सप्तमी
क्षाप्ये
क्षाप्ययोः
क्षाप्येषु


अन्याः