क्षव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षवः
क्षवौ
क्षवाः
सम्बोधन
क्षव
क्षवौ
क्षवाः
द्वितीया
क्षवम्
क्षवौ
क्षवान्
तृतीया
क्षवेण
क्षवाभ्याम्
क्षवैः
चतुर्थी
क्षवाय
क्षवाभ्याम्
क्षवेभ्यः
पञ्चमी
क्षवात् / क्षवाद्
क्षवाभ्याम्
क्षवेभ्यः
षष्ठी
क्षवस्य
क्षवयोः
क्षवाणाम्
सप्तमी
क्षवे
क्षवयोः
क्षवेषु
 
एक
द्वि
बहु
प्रथमा
क्षवः
क्षवौ
क्षवाः
सम्बोधन
क्षव
क्षवौ
क्षवाः
द्वितीया
क्षवम्
क्षवौ
क्षवान्
तृतीया
क्षवेण
क्षवाभ्याम्
क्षवैः
चतुर्थी
क्षवाय
क्षवाभ्याम्
क्षवेभ्यः
पञ्चमी
क्षवात् / क्षवाद्
क्षवाभ्याम्
क्षवेभ्यः
षष्ठी
क्षवस्य
क्षवयोः
क्षवाणाम्
सप्तमी
क्षवे
क्षवयोः
क्षवेषु


अन्याः