क्षवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षवितव्यः
क्षवितव्यौ
क्षवितव्याः
सम्बोधन
क्षवितव्य
क्षवितव्यौ
क्षवितव्याः
द्वितीया
क्षवितव्यम्
क्षवितव्यौ
क्षवितव्यान्
तृतीया
क्षवितव्येन
क्षवितव्याभ्याम्
क्षवितव्यैः
चतुर्थी
क्षवितव्याय
क्षवितव्याभ्याम्
क्षवितव्येभ्यः
पञ्चमी
क्षवितव्यात् / क्षवितव्याद्
क्षवितव्याभ्याम्
क्षवितव्येभ्यः
षष्ठी
क्षवितव्यस्य
क्षवितव्ययोः
क्षवितव्यानाम्
सप्तमी
क्षवितव्ये
क्षवितव्ययोः
क्षवितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षवितव्यः
क्षवितव्यौ
क्षवितव्याः
सम्बोधन
क्षवितव्य
क्षवितव्यौ
क्षवितव्याः
द्वितीया
क्षवितव्यम्
क्षवितव्यौ
क्षवितव्यान्
तृतीया
क्षवितव्येन
क्षवितव्याभ्याम्
क्षवितव्यैः
चतुर्थी
क्षवितव्याय
क्षवितव्याभ्याम्
क्षवितव्येभ्यः
पञ्चमी
क्षवितव्यात् / क्षवितव्याद्
क्षवितव्याभ्याम्
क्षवितव्येभ्यः
षष्ठी
क्षवितव्यस्य
क्षवितव्ययोः
क्षवितव्यानाम्
सप्तमी
क्षवितव्ये
क्षवितव्ययोः
क्षवितव्येषु


अन्याः