क्षवणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षवणीयः
क्षवणीयौ
क्षवणीयाः
सम्बोधन
क्षवणीय
क्षवणीयौ
क्षवणीयाः
द्वितीया
क्षवणीयम्
क्षवणीयौ
क्षवणीयान्
तृतीया
क्षवणीयेन
क्षवणीयाभ्याम्
क्षवणीयैः
चतुर्थी
क्षवणीयाय
क्षवणीयाभ्याम्
क्षवणीयेभ्यः
पञ्चमी
क्षवणीयात् / क्षवणीयाद्
क्षवणीयाभ्याम्
क्षवणीयेभ्यः
षष्ठी
क्षवणीयस्य
क्षवणीययोः
क्षवणीयानाम्
सप्तमी
क्षवणीये
क्षवणीययोः
क्षवणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षवणीयः
क्षवणीयौ
क्षवणीयाः
सम्बोधन
क्षवणीय
क्षवणीयौ
क्षवणीयाः
द्वितीया
क्षवणीयम्
क्षवणीयौ
क्षवणीयान्
तृतीया
क्षवणीयेन
क्षवणीयाभ्याम्
क्षवणीयैः
चतुर्थी
क्षवणीयाय
क्षवणीयाभ्याम्
क्षवणीयेभ्यः
पञ्चमी
क्षवणीयात् / क्षवणीयाद्
क्षवणीयाभ्याम्
क्षवणीयेभ्यः
षष्ठी
क्षवणीयस्य
क्षवणीययोः
क्षवणीयानाम्
सप्तमी
क्षवणीये
क्षवणीययोः
क्षवणीयेषु


अन्याः