क्षर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षरः
क्षरौ
क्षराः
सम्बोधन
क्षर
क्षरौ
क्षराः
द्वितीया
क्षरम्
क्षरौ
क्षरान्
तृतीया
क्षरेण
क्षराभ्याम्
क्षरैः
चतुर्थी
क्षराय
क्षराभ्याम्
क्षरेभ्यः
पञ्चमी
क्षरात् / क्षराद्
क्षराभ्याम्
क्षरेभ्यः
षष्ठी
क्षरस्य
क्षरयोः
क्षराणाम्
सप्तमी
क्षरे
क्षरयोः
क्षरेषु
 
एक
द्वि
बहु
प्रथमा
क्षरः
क्षरौ
क्षराः
सम्बोधन
क्षर
क्षरौ
क्षराः
द्वितीया
क्षरम्
क्षरौ
क्षरान्
तृतीया
क्षरेण
क्षराभ्याम्
क्षरैः
चतुर्थी
क्षराय
क्षराभ्याम्
क्षरेभ्यः
पञ्चमी
क्षरात् / क्षराद्
क्षराभ्याम्
क्षरेभ्यः
षष्ठी
क्षरस्य
क्षरयोः
क्षराणाम्
सप्तमी
क्षरे
क्षरयोः
क्षरेषु


अन्याः