क्षर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षर्यः
क्षर्यौ
क्षर्याः
सम्बोधन
क्षर्य
क्षर्यौ
क्षर्याः
द्वितीया
क्षर्यम्
क्षर्यौ
क्षर्यान्
तृतीया
क्षर्येण
क्षर्याभ्याम्
क्षर्यैः
चतुर्थी
क्षर्याय
क्षर्याभ्याम्
क्षर्येभ्यः
पञ्चमी
क्षर्यात् / क्षर्याद्
क्षर्याभ्याम्
क्षर्येभ्यः
षष्ठी
क्षर्यस्य
क्षर्ययोः
क्षर्याणाम्
सप्तमी
क्षर्ये
क्षर्ययोः
क्षर्येषु
 
एक
द्वि
बहु
प्रथमा
क्षर्यः
क्षर्यौ
क्षर्याः
सम्बोधन
क्षर्य
क्षर्यौ
क्षर्याः
द्वितीया
क्षर्यम्
क्षर्यौ
क्षर्यान्
तृतीया
क्षर्येण
क्षर्याभ्याम्
क्षर्यैः
चतुर्थी
क्षर्याय
क्षर्याभ्याम्
क्षर्येभ्यः
पञ्चमी
क्षर्यात् / क्षर्याद्
क्षर्याभ्याम्
क्षर्येभ्यः
षष्ठी
क्षर्यस्य
क्षर्ययोः
क्षर्याणाम्
सप्तमी
क्षर्ये
क्षर्ययोः
क्षर्येषु


अन्याः