क्षय्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षय्यः
क्षय्यौ
क्षय्याः
सम्बोधन
क्षय्य
क्षय्यौ
क्षय्याः
द्वितीया
क्षय्यम्
क्षय्यौ
क्षय्यान्
तृतीया
क्षय्येण
क्षय्याभ्याम्
क्षय्यैः
चतुर्थी
क्षय्याय
क्षय्याभ्याम्
क्षय्येभ्यः
पञ्चमी
क्षय्यात् / क्षय्याद्
क्षय्याभ्याम्
क्षय्येभ्यः
षष्ठी
क्षय्यस्य
क्षय्ययोः
क्षय्याणाम्
सप्तमी
क्षय्ये
क्षय्ययोः
क्षय्येषु
 
एक
द्वि
बहु
प्रथमा
क्षय्यः
क्षय्यौ
क्षय्याः
सम्बोधन
क्षय्य
क्षय्यौ
क्षय्याः
द्वितीया
क्षय्यम्
क्षय्यौ
क्षय्यान्
तृतीया
क्षय्येण
क्षय्याभ्याम्
क्षय्यैः
चतुर्थी
क्षय्याय
क्षय्याभ्याम्
क्षय्येभ्यः
पञ्चमी
क्षय्यात् / क्षय्याद्
क्षय्याभ्याम्
क्षय्येभ्यः
षष्ठी
क्षय्यस्य
क्षय्ययोः
क्षय्याणाम्
सप्तमी
क्षय्ये
क्षय्ययोः
क्षय्येषु


अन्याः