क्षम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षमः
क्षमौ
क्षमाः
सम्बोधन
क्षम
क्षमौ
क्षमाः
द्वितीया
क्षमम्
क्षमौ
क्षमान्
तृतीया
क्षमेण
क्षमाभ्याम्
क्षमैः
चतुर्थी
क्षमाय
क्षमाभ्याम्
क्षमेभ्यः
पञ्चमी
क्षमात् / क्षमाद्
क्षमाभ्याम्
क्षमेभ्यः
षष्ठी
क्षमस्य
क्षमयोः
क्षमाणाम्
सप्तमी
क्षमे
क्षमयोः
क्षमेषु
 
एक
द्वि
बहु
प्रथमा
क्षमः
क्षमौ
क्षमाः
सम्बोधन
क्षम
क्षमौ
क्षमाः
द्वितीया
क्षमम्
क्षमौ
क्षमान्
तृतीया
क्षमेण
क्षमाभ्याम्
क्षमैः
चतुर्थी
क्षमाय
क्षमाभ्याम्
क्षमेभ्यः
पञ्चमी
क्षमात् / क्षमाद्
क्षमाभ्याम्
क्षमेभ्यः
षष्ठी
क्षमस्य
क्षमयोः
क्षमाणाम्
सप्तमी
क्षमे
क्षमयोः
क्षमेषु


अन्याः