क्षम्प्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षम्प्यः
क्षम्प्यौ
क्षम्प्याः
सम्बोधन
क्षम्प्य
क्षम्प्यौ
क्षम्प्याः
द्वितीया
क्षम्प्यम्
क्षम्प्यौ
क्षम्प्यान्
तृतीया
क्षम्प्येण
क्षम्प्याभ्याम्
क्षम्प्यैः
चतुर्थी
क्षम्प्याय
क्षम्प्याभ्याम्
क्षम्प्येभ्यः
पञ्चमी
क्षम्प्यात् / क्षम्प्याद्
क्षम्प्याभ्याम्
क्षम्प्येभ्यः
षष्ठी
क्षम्प्यस्य
क्षम्प्ययोः
क्षम्प्याणाम्
सप्तमी
क्षम्प्ये
क्षम्प्ययोः
क्षम्प्येषु
 
एक
द्वि
बहु
प्रथमा
क्षम्प्यः
क्षम्प्यौ
क्षम्प्याः
सम्बोधन
क्षम्प्य
क्षम्प्यौ
क्षम्प्याः
द्वितीया
क्षम्प्यम्
क्षम्प्यौ
क्षम्प्यान्
तृतीया
क्षम्प्येण
क्षम्प्याभ्याम्
क्षम्प्यैः
चतुर्थी
क्षम्प्याय
क्षम्प्याभ्याम्
क्षम्प्येभ्यः
पञ्चमी
क्षम्प्यात् / क्षम्प्याद्
क्षम्प्याभ्याम्
क्षम्प्येभ्यः
षष्ठी
क्षम्प्यस्य
क्षम्प्ययोः
क्षम्प्याणाम्
सप्तमी
क्षम्प्ये
क्षम्प्ययोः
क्षम्प्येषु


अन्याः