क्षम्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षम्पितव्यः
क्षम्पितव्यौ
क्षम्पितव्याः
सम्बोधन
क्षम्पितव्य
क्षम्पितव्यौ
क्षम्पितव्याः
द्वितीया
क्षम्पितव्यम्
क्षम्पितव्यौ
क्षम्पितव्यान्
तृतीया
क्षम्पितव्येन
क्षम्पितव्याभ्याम्
क्षम्पितव्यैः
चतुर्थी
क्षम्पितव्याय
क्षम्पितव्याभ्याम्
क्षम्पितव्येभ्यः
पञ्चमी
क्षम्पितव्यात् / क्षम्पितव्याद्
क्षम्पितव्याभ्याम्
क्षम्पितव्येभ्यः
षष्ठी
क्षम्पितव्यस्य
क्षम्पितव्ययोः
क्षम्पितव्यानाम्
सप्तमी
क्षम्पितव्ये
क्षम्पितव्ययोः
क्षम्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षम्पितव्यः
क्षम्पितव्यौ
क्षम्पितव्याः
सम्बोधन
क्षम्पितव्य
क्षम्पितव्यौ
क्षम्पितव्याः
द्वितीया
क्षम्पितव्यम्
क्षम्पितव्यौ
क्षम्पितव्यान्
तृतीया
क्षम्पितव्येन
क्षम्पितव्याभ्याम्
क्षम्पितव्यैः
चतुर्थी
क्षम्पितव्याय
क्षम्पितव्याभ्याम्
क्षम्पितव्येभ्यः
पञ्चमी
क्षम्पितव्यात् / क्षम्पितव्याद्
क्षम्पितव्याभ्याम्
क्षम्पितव्येभ्यः
षष्ठी
क्षम्पितव्यस्य
क्षम्पितव्ययोः
क्षम्पितव्यानाम्
सप्तमी
क्षम्पितव्ये
क्षम्पितव्ययोः
क्षम्पितव्येषु


अन्याः