क्षम्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षम्पकः
क्षम्पकौ
क्षम्पकाः
सम्बोधन
क्षम्पक
क्षम्पकौ
क्षम्पकाः
द्वितीया
क्षम्पकम्
क्षम्पकौ
क्षम्पकान्
तृतीया
क्षम्पकेण
क्षम्पकाभ्याम्
क्षम्पकैः
चतुर्थी
क्षम्पकाय
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
पञ्चमी
क्षम्पकात् / क्षम्पकाद्
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
षष्ठी
क्षम्पकस्य
क्षम्पकयोः
क्षम्पकाणाम्
सप्तमी
क्षम्पके
क्षम्पकयोः
क्षम्पकेषु
 
एक
द्वि
बहु
प्रथमा
क्षम्पकः
क्षम्पकौ
क्षम्पकाः
सम्बोधन
क्षम्पक
क्षम्पकौ
क्षम्पकाः
द्वितीया
क्षम्पकम्
क्षम्पकौ
क्षम्पकान्
तृतीया
क्षम्पकेण
क्षम्पकाभ्याम्
क्षम्पकैः
चतुर्थी
क्षम्पकाय
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
पञ्चमी
क्षम्पकात् / क्षम्पकाद्
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
षष्ठी
क्षम्पकस्य
क्षम्पकयोः
क्षम्पकाणाम्
सप्तमी
क्षम्पके
क्षम्पकयोः
क्षम्पकेषु


अन्याः