क्षममाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षममाणः
क्षममाणौ
क्षममाणाः
सम्बोधन
क्षममाण
क्षममाणौ
क्षममाणाः
द्वितीया
क्षममाणम्
क्षममाणौ
क्षममाणान्
तृतीया
क्षममाणेन
क्षममाणाभ्याम्
क्षममाणैः
चतुर्थी
क्षममाणाय
क्षममाणाभ्याम्
क्षममाणेभ्यः
पञ्चमी
क्षममाणात् / क्षममाणाद्
क्षममाणाभ्याम्
क्षममाणेभ्यः
षष्ठी
क्षममाणस्य
क्षममाणयोः
क्षममाणानाम्
सप्तमी
क्षममाणे
क्षममाणयोः
क्षममाणेषु
 
एक
द्वि
बहु
प्रथमा
क्षममाणः
क्षममाणौ
क्षममाणाः
सम्बोधन
क्षममाण
क्षममाणौ
क्षममाणाः
द्वितीया
क्षममाणम्
क्षममाणौ
क्षममाणान्
तृतीया
क्षममाणेन
क्षममाणाभ्याम्
क्षममाणैः
चतुर्थी
क्षममाणाय
क्षममाणाभ्याम्
क्षममाणेभ्यः
पञ्चमी
क्षममाणात् / क्षममाणाद्
क्षममाणाभ्याम्
क्षममाणेभ्यः
षष्ठी
क्षममाणस्य
क्षममाणयोः
क्षममाणानाम्
सप्तमी
क्षममाणे
क्षममाणयोः
क्षममाणेषु


अन्याः