क्षमणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षमणीयः
क्षमणीयौ
क्षमणीयाः
सम्बोधन
क्षमणीय
क्षमणीयौ
क्षमणीयाः
द्वितीया
क्षमणीयम्
क्षमणीयौ
क्षमणीयान्
तृतीया
क्षमणीयेन
क्षमणीयाभ्याम्
क्षमणीयैः
चतुर्थी
क्षमणीयाय
क्षमणीयाभ्याम्
क्षमणीयेभ्यः
पञ्चमी
क्षमणीयात् / क्षमणीयाद्
क्षमणीयाभ्याम्
क्षमणीयेभ्यः
षष्ठी
क्षमणीयस्य
क्षमणीययोः
क्षमणीयानाम्
सप्तमी
क्षमणीये
क्षमणीययोः
क्षमणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षमणीयः
क्षमणीयौ
क्षमणीयाः
सम्बोधन
क्षमणीय
क्षमणीयौ
क्षमणीयाः
द्वितीया
क्षमणीयम्
क्षमणीयौ
क्षमणीयान्
तृतीया
क्षमणीयेन
क्षमणीयाभ्याम्
क्षमणीयैः
चतुर्थी
क्षमणीयाय
क्षमणीयाभ्याम्
क्षमणीयेभ्यः
पञ्चमी
क्षमणीयात् / क्षमणीयाद्
क्षमणीयाभ्याम्
क्षमणीयेभ्यः
षष्ठी
क्षमणीयस्य
क्षमणीययोः
क्षमणीयानाम्
सप्तमी
क्षमणीये
क्षमणीययोः
क्षमणीयेषु


अन्याः