क्षपयमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षपयमाणः
क्षपयमाणौ
क्षपयमाणाः
सम्बोधन
क्षपयमाण
क्षपयमाणौ
क्षपयमाणाः
द्वितीया
क्षपयमाणम्
क्षपयमाणौ
क्षपयमाणान्
तृतीया
क्षपयमाणेन
क्षपयमाणाभ्याम्
क्षपयमाणैः
चतुर्थी
क्षपयमाणाय
क्षपयमाणाभ्याम्
क्षपयमाणेभ्यः
पञ्चमी
क्षपयमाणात् / क्षपयमाणाद्
क्षपयमाणाभ्याम्
क्षपयमाणेभ्यः
षष्ठी
क्षपयमाणस्य
क्षपयमाणयोः
क्षपयमाणानाम्
सप्तमी
क्षपयमाणे
क्षपयमाणयोः
क्षपयमाणेषु
 
एक
द्वि
बहु
प्रथमा
क्षपयमाणः
क्षपयमाणौ
क्षपयमाणाः
सम्बोधन
क्षपयमाण
क्षपयमाणौ
क्षपयमाणाः
द्वितीया
क्षपयमाणम्
क्षपयमाणौ
क्षपयमाणान्
तृतीया
क्षपयमाणेन
क्षपयमाणाभ्याम्
क्षपयमाणैः
चतुर्थी
क्षपयमाणाय
क्षपयमाणाभ्याम्
क्षपयमाणेभ्यः
पञ्चमी
क्षपयमाणात् / क्षपयमाणाद्
क्षपयमाणाभ्याम्
क्षपयमाणेभ्यः
षष्ठी
क्षपयमाणस्य
क्षपयमाणयोः
क्षपयमाणानाम्
सप्तमी
क्षपयमाणे
क्षपयमाणयोः
क्षपयमाणेषु


अन्याः