क्षत्रिय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षत्रियः
क्षत्रियौ
क्षत्रियाः
सम्बोधन
क्षत्रिय
क्षत्रियौ
क्षत्रियाः
द्वितीया
क्षत्रियम्
क्षत्रियौ
क्षत्रियान्
तृतीया
क्षत्रियेण
क्षत्रियाभ्याम्
क्षत्रियैः
चतुर्थी
क्षत्रियाय
क्षत्रियाभ्याम्
क्षत्रियेभ्यः
पञ्चमी
क्षत्रियात् / क्षत्रियाद्
क्षत्रियाभ्याम्
क्षत्रियेभ्यः
षष्ठी
क्षत्रियस्य
क्षत्रिययोः
क्षत्रियाणाम्
सप्तमी
क्षत्रिये
क्षत्रिययोः
क्षत्रियेषु
 
एक
द्वि
बहु
प्रथमा
क्षत्रियः
क्षत्रियौ
क्षत्रियाः
सम्बोधन
क्षत्रिय
क्षत्रियौ
क्षत्रियाः
द्वितीया
क्षत्रियम्
क्षत्रियौ
क्षत्रियान्
तृतीया
क्षत्रियेण
क्षत्रियाभ्याम्
क्षत्रियैः
चतुर्थी
क्षत्रियाय
क्षत्रियाभ्याम्
क्षत्रियेभ्यः
पञ्चमी
क्षत्रियात् / क्षत्रियाद्
क्षत्रियाभ्याम्
क्षत्रियेभ्यः
षष्ठी
क्षत्रियस्य
क्षत्रिययोः
क्षत्रियाणाम्
सप्तमी
क्षत्रिये
क्षत्रिययोः
क्षत्रियेषु