क्षणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षणितः
क्षणितौ
क्षणिताः
सम्बोधन
क्षणित
क्षणितौ
क्षणिताः
द्वितीया
क्षणितम्
क्षणितौ
क्षणितान्
तृतीया
क्षणितेन
क्षणिताभ्याम्
क्षणितैः
चतुर्थी
क्षणिताय
क्षणिताभ्याम्
क्षणितेभ्यः
पञ्चमी
क्षणितात् / क्षणिताद्
क्षणिताभ्याम्
क्षणितेभ्यः
षष्ठी
क्षणितस्य
क्षणितयोः
क्षणितानाम्
सप्तमी
क्षणिते
क्षणितयोः
क्षणितेषु
 
एक
द्वि
बहु
प्रथमा
क्षणितः
क्षणितौ
क्षणिताः
सम्बोधन
क्षणित
क्षणितौ
क्षणिताः
द्वितीया
क्षणितम्
क्षणितौ
क्षणितान्
तृतीया
क्षणितेन
क्षणिताभ्याम्
क्षणितैः
चतुर्थी
क्षणिताय
क्षणिताभ्याम्
क्षणितेभ्यः
पञ्चमी
क्षणितात् / क्षणिताद्
क्षणिताभ्याम्
क्षणितेभ्यः
षष्ठी
क्षणितस्य
क्षणितयोः
क्षणितानाम्
सप्तमी
क्षणिते
क्षणितयोः
क्षणितेषु


अन्याः