क्षणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षणितव्यः
क्षणितव्यौ
क्षणितव्याः
सम्बोधन
क्षणितव्य
क्षणितव्यौ
क्षणितव्याः
द्वितीया
क्षणितव्यम्
क्षणितव्यौ
क्षणितव्यान्
तृतीया
क्षणितव्येन
क्षणितव्याभ्याम्
क्षणितव्यैः
चतुर्थी
क्षणितव्याय
क्षणितव्याभ्याम्
क्षणितव्येभ्यः
पञ्चमी
क्षणितव्यात् / क्षणितव्याद्
क्षणितव्याभ्याम्
क्षणितव्येभ्यः
षष्ठी
क्षणितव्यस्य
क्षणितव्ययोः
क्षणितव्यानाम्
सप्तमी
क्षणितव्ये
क्षणितव्ययोः
क्षणितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षणितव्यः
क्षणितव्यौ
क्षणितव्याः
सम्बोधन
क्षणितव्य
क्षणितव्यौ
क्षणितव्याः
द्वितीया
क्षणितव्यम्
क्षणितव्यौ
क्षणितव्यान्
तृतीया
क्षणितव्येन
क्षणितव्याभ्याम्
क्षणितव्यैः
चतुर्थी
क्षणितव्याय
क्षणितव्याभ्याम्
क्षणितव्येभ्यः
पञ्चमी
क्षणितव्यात् / क्षणितव्याद्
क्षणितव्याभ्याम्
क्षणितव्येभ्यः
षष्ठी
क्षणितव्यस्य
क्षणितव्ययोः
क्षणितव्यानाम्
सप्तमी
क्षणितव्ये
क्षणितव्ययोः
क्षणितव्येषु


अन्याः