क्षणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षणनीयः
क्षणनीयौ
क्षणनीयाः
सम्बोधन
क्षणनीय
क्षणनीयौ
क्षणनीयाः
द्वितीया
क्षणनीयम्
क्षणनीयौ
क्षणनीयान्
तृतीया
क्षणनीयेन
क्षणनीयाभ्याम्
क्षणनीयैः
चतुर्थी
क्षणनीयाय
क्षणनीयाभ्याम्
क्षणनीयेभ्यः
पञ्चमी
क्षणनीयात् / क्षणनीयाद्
क्षणनीयाभ्याम्
क्षणनीयेभ्यः
षष्ठी
क्षणनीयस्य
क्षणनीययोः
क्षणनीयानाम्
सप्तमी
क्षणनीये
क्षणनीययोः
क्षणनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षणनीयः
क्षणनीयौ
क्षणनीयाः
सम्बोधन
क्षणनीय
क्षणनीयौ
क्षणनीयाः
द्वितीया
क्षणनीयम्
क्षणनीयौ
क्षणनीयान्
तृतीया
क्षणनीयेन
क्षणनीयाभ्याम्
क्षणनीयैः
चतुर्थी
क्षणनीयाय
क्षणनीयाभ्याम्
क्षणनीयेभ्यः
पञ्चमी
क्षणनीयात् / क्षणनीयाद्
क्षणनीयाभ्याम्
क्षणनीयेभ्यः
षष्ठी
क्षणनीयस्य
क्षणनीययोः
क्षणनीयानाम्
सप्तमी
क्षणनीये
क्षणनीययोः
क्षणनीयेषु


अन्याः