क्शेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्शेयः
क्शेयौ
क्शेयाः
सम्बोधन
क्शेय
क्शेयौ
क्शेयाः
द्वितीया
क्शेयम्
क्शेयौ
क्शेयान्
तृतीया
क्शेयेन
क्शेयाभ्याम्
क्शेयैः
चतुर्थी
क्शेयाय
क्शेयाभ्याम्
क्शेयेभ्यः
पञ्चमी
क्शेयात् / क्शेयाद्
क्शेयाभ्याम्
क्शेयेभ्यः
षष्ठी
क्शेयस्य
क्शेययोः
क्शेयानाम्
सप्तमी
क्शेये
क्शेययोः
क्शेयेषु
 
एक
द्वि
बहु
प्रथमा
क्शेयः
क्शेयौ
क्शेयाः
सम्बोधन
क्शेय
क्शेयौ
क्शेयाः
द्वितीया
क्शेयम्
क्शेयौ
क्शेयान्
तृतीया
क्शेयेन
क्शेयाभ्याम्
क्शेयैः
चतुर्थी
क्शेयाय
क्शेयाभ्याम्
क्शेयेभ्यः
पञ्चमी
क्शेयात् / क्शेयाद्
क्शेयाभ्याम्
क्शेयेभ्यः
षष्ठी
क्शेयस्य
क्शेययोः
क्शेयानाम्
सप्तमी
क्शेये
क्शेययोः
क्शेयेषु


अन्याः