क्शात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्शातः
क्शातौ
क्शाताः
सम्बोधन
क्शात
क्शातौ
क्शाताः
द्वितीया
क्शातम्
क्शातौ
क्शातान्
तृतीया
क्शातेन
क्शाताभ्याम्
क्शातैः
चतुर्थी
क्शाताय
क्शाताभ्याम्
क्शातेभ्यः
पञ्चमी
क्शातात् / क्शाताद्
क्शाताभ्याम्
क्शातेभ्यः
षष्ठी
क्शातस्य
क्शातयोः
क्शातानाम्
सप्तमी
क्शाते
क्शातयोः
क्शातेषु
 
एक
द्वि
बहु
प्रथमा
क्शातः
क्शातौ
क्शाताः
सम्बोधन
क्शात
क्शातौ
क्शाताः
द्वितीया
क्शातम्
क्शातौ
क्शातान्
तृतीया
क्शातेन
क्शाताभ्याम्
क्शातैः
चतुर्थी
क्शाताय
क्शाताभ्याम्
क्शातेभ्यः
पञ्चमी
क्शातात् / क्शाताद्
क्शाताभ्याम्
क्शातेभ्यः
षष्ठी
क्शातस्य
क्शातयोः
क्शातानाम्
सप्तमी
क्शाते
क्शातयोः
क्शातेषु


अन्याः