क्शातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्शातव्यः
क्शातव्यौ
क्शातव्याः
सम्बोधन
क्शातव्य
क्शातव्यौ
क्शातव्याः
द्वितीया
क्शातव्यम्
क्शातव्यौ
क्शातव्यान्
तृतीया
क्शातव्येन
क्शातव्याभ्याम्
क्शातव्यैः
चतुर्थी
क्शातव्याय
क्शातव्याभ्याम्
क्शातव्येभ्यः
पञ्चमी
क्शातव्यात् / क्शातव्याद्
क्शातव्याभ्याम्
क्शातव्येभ्यः
षष्ठी
क्शातव्यस्य
क्शातव्ययोः
क्शातव्यानाम्
सप्तमी
क्शातव्ये
क्शातव्ययोः
क्शातव्येषु
 
एक
द्वि
बहु
प्रथमा
क्शातव्यः
क्शातव्यौ
क्शातव्याः
सम्बोधन
क्शातव्य
क्शातव्यौ
क्शातव्याः
द्वितीया
क्शातव्यम्
क्शातव्यौ
क्शातव्यान्
तृतीया
क्शातव्येन
क्शातव्याभ्याम्
क्शातव्यैः
चतुर्थी
क्शातव्याय
क्शातव्याभ्याम्
क्शातव्येभ्यः
पञ्चमी
क्शातव्यात् / क्शातव्याद्
क्शातव्याभ्याम्
क्शातव्येभ्यः
षष्ठी
क्शातव्यस्य
क्शातव्ययोः
क्शातव्यानाम्
सप्तमी
क्शातव्ये
क्शातव्ययोः
क्शातव्येषु


अन्याः