क्वाथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वाथ्यः
क्वाथ्यौ
क्वाथ्याः
सम्बोधन
क्वाथ्य
क्वाथ्यौ
क्वाथ्याः
द्वितीया
क्वाथ्यम्
क्वाथ्यौ
क्वाथ्यान्
तृतीया
क्वाथ्येन
क्वाथ्याभ्याम्
क्वाथ्यैः
चतुर्थी
क्वाथ्याय
क्वाथ्याभ्याम्
क्वाथ्येभ्यः
पञ्चमी
क्वाथ्यात् / क्वाथ्याद्
क्वाथ्याभ्याम्
क्वाथ्येभ्यः
षष्ठी
क्वाथ्यस्य
क्वाथ्ययोः
क्वाथ्यानाम्
सप्तमी
क्वाथ्ये
क्वाथ्ययोः
क्वाथ्येषु
 
एक
द्वि
बहु
प्रथमा
क्वाथ्यः
क्वाथ्यौ
क्वाथ्याः
सम्बोधन
क्वाथ्य
क्वाथ्यौ
क्वाथ्याः
द्वितीया
क्वाथ्यम्
क्वाथ्यौ
क्वाथ्यान्
तृतीया
क्वाथ्येन
क्वाथ्याभ्याम्
क्वाथ्यैः
चतुर्थी
क्वाथ्याय
क्वाथ्याभ्याम्
क्वाथ्येभ्यः
पञ्चमी
क्वाथ्यात् / क्वाथ्याद्
क्वाथ्याभ्याम्
क्वाथ्येभ्यः
षष्ठी
क्वाथ्यस्य
क्वाथ्ययोः
क्वाथ्यानाम्
सप्तमी
क्वाथ्ये
क्वाथ्ययोः
क्वाथ्येषु


अन्याः