क्वथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वथः
क्वथौ
क्वथाः
सम्बोधन
क्वथ
क्वथौ
क्वथाः
द्वितीया
क्वथम्
क्वथौ
क्वथान्
तृतीया
क्वथेन
क्वथाभ्याम्
क्वथैः
चतुर्थी
क्वथाय
क्वथाभ्याम्
क्वथेभ्यः
पञ्चमी
क्वथात् / क्वथाद्
क्वथाभ्याम्
क्वथेभ्यः
षष्ठी
क्वथस्य
क्वथयोः
क्वथानाम्
सप्तमी
क्वथे
क्वथयोः
क्वथेषु
 
एक
द्वि
बहु
प्रथमा
क्वथः
क्वथौ
क्वथाः
सम्बोधन
क्वथ
क्वथौ
क्वथाः
द्वितीया
क्वथम्
क्वथौ
क्वथान्
तृतीया
क्वथेन
क्वथाभ्याम्
क्वथैः
चतुर्थी
क्वथाय
क्वथाभ्याम्
क्वथेभ्यः
पञ्चमी
क्वथात् / क्वथाद्
क्वथाभ्याम्
क्वथेभ्यः
षष्ठी
क्वथस्य
क्वथयोः
क्वथानाम्
सप्तमी
क्वथे
क्वथयोः
क्वथेषु


अन्याः