क्वथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वथितः
क्वथितौ
क्वथिताः
सम्बोधन
क्वथित
क्वथितौ
क्वथिताः
द्वितीया
क्वथितम्
क्वथितौ
क्वथितान्
तृतीया
क्वथितेन
क्वथिताभ्याम्
क्वथितैः
चतुर्थी
क्वथिताय
क्वथिताभ्याम्
क्वथितेभ्यः
पञ्चमी
क्वथितात् / क्वथिताद्
क्वथिताभ्याम्
क्वथितेभ्यः
षष्ठी
क्वथितस्य
क्वथितयोः
क्वथितानाम्
सप्तमी
क्वथिते
क्वथितयोः
क्वथितेषु
 
एक
द्वि
बहु
प्रथमा
क्वथितः
क्वथितौ
क्वथिताः
सम्बोधन
क्वथित
क्वथितौ
क्वथिताः
द्वितीया
क्वथितम्
क्वथितौ
क्वथितान्
तृतीया
क्वथितेन
क्वथिताभ्याम्
क्वथितैः
चतुर्थी
क्वथिताय
क्वथिताभ्याम्
क्वथितेभ्यः
पञ्चमी
क्वथितात् / क्वथिताद्
क्वथिताभ्याम्
क्वथितेभ्यः
षष्ठी
क्वथितस्य
क्वथितयोः
क्वथितानाम्
सप्तमी
क्वथिते
क्वथितयोः
क्वथितेषु


अन्याः