क्वथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वथितव्यः
क्वथितव्यौ
क्वथितव्याः
सम्बोधन
क्वथितव्य
क्वथितव्यौ
क्वथितव्याः
द्वितीया
क्वथितव्यम्
क्वथितव्यौ
क्वथितव्यान्
तृतीया
क्वथितव्येन
क्वथितव्याभ्याम्
क्वथितव्यैः
चतुर्थी
क्वथितव्याय
क्वथितव्याभ्याम्
क्वथितव्येभ्यः
पञ्चमी
क्वथितव्यात् / क्वथितव्याद्
क्वथितव्याभ्याम्
क्वथितव्येभ्यः
षष्ठी
क्वथितव्यस्य
क्वथितव्ययोः
क्वथितव्यानाम्
सप्तमी
क्वथितव्ये
क्वथितव्ययोः
क्वथितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्वथितव्यः
क्वथितव्यौ
क्वथितव्याः
सम्बोधन
क्वथितव्य
क्वथितव्यौ
क्वथितव्याः
द्वितीया
क्वथितव्यम्
क्वथितव्यौ
क्वथितव्यान्
तृतीया
क्वथितव्येन
क्वथितव्याभ्याम्
क्वथितव्यैः
चतुर्थी
क्वथितव्याय
क्वथितव्याभ्याम्
क्वथितव्येभ्यः
पञ्चमी
क्वथितव्यात् / क्वथितव्याद्
क्वथितव्याभ्याम्
क्वथितव्येभ्यः
षष्ठी
क्वथितव्यस्य
क्वथितव्ययोः
क्वथितव्यानाम्
सप्तमी
क्वथितव्ये
क्वथितव्ययोः
क्वथितव्येषु


अन्याः