क्वण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वणः
क्वणौ
क्वणाः
सम्बोधन
क्वण
क्वणौ
क्वणाः
द्वितीया
क्वणम्
क्वणौ
क्वणान्
तृतीया
क्वणेन
क्वणाभ्याम्
क्वणैः
चतुर्थी
क्वणाय
क्वणाभ्याम्
क्वणेभ्यः
पञ्चमी
क्वणात् / क्वणाद्
क्वणाभ्याम्
क्वणेभ्यः
षष्ठी
क्वणस्य
क्वणयोः
क्वणानाम्
सप्तमी
क्वणे
क्वणयोः
क्वणेषु
 
एक
द्वि
बहु
प्रथमा
क्वणः
क्वणौ
क्वणाः
सम्बोधन
क्वण
क्वणौ
क्वणाः
द्वितीया
क्वणम्
क्वणौ
क्वणान्
तृतीया
क्वणेन
क्वणाभ्याम्
क्वणैः
चतुर्थी
क्वणाय
क्वणाभ्याम्
क्वणेभ्यः
पञ्चमी
क्वणात् / क्वणाद्
क्वणाभ्याम्
क्वणेभ्यः
षष्ठी
क्वणस्य
क्वणयोः
क्वणानाम्
सप्तमी
क्वणे
क्वणयोः
क्वणेषु


अन्याः