क्वणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वणितव्यः
क्वणितव्यौ
क्वणितव्याः
सम्बोधन
क्वणितव्य
क्वणितव्यौ
क्वणितव्याः
द्वितीया
क्वणितव्यम्
क्वणितव्यौ
क्वणितव्यान्
तृतीया
क्वणितव्येन
क्वणितव्याभ्याम्
क्वणितव्यैः
चतुर्थी
क्वणितव्याय
क्वणितव्याभ्याम्
क्वणितव्येभ्यः
पञ्चमी
क्वणितव्यात् / क्वणितव्याद्
क्वणितव्याभ्याम्
क्वणितव्येभ्यः
षष्ठी
क्वणितव्यस्य
क्वणितव्ययोः
क्वणितव्यानाम्
सप्तमी
क्वणितव्ये
क्वणितव्ययोः
क्वणितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्वणितव्यः
क्वणितव्यौ
क्वणितव्याः
सम्बोधन
क्वणितव्य
क्वणितव्यौ
क्वणितव्याः
द्वितीया
क्वणितव्यम्
क्वणितव्यौ
क्वणितव्यान्
तृतीया
क्वणितव्येन
क्वणितव्याभ्याम्
क्वणितव्यैः
चतुर्थी
क्वणितव्याय
क्वणितव्याभ्याम्
क्वणितव्येभ्यः
पञ्चमी
क्वणितव्यात् / क्वणितव्याद्
क्वणितव्याभ्याम्
क्वणितव्येभ्यः
षष्ठी
क्वणितव्यस्य
क्वणितव्ययोः
क्वणितव्यानाम्
सप्तमी
क्वणितव्ये
क्वणितव्ययोः
क्वणितव्येषु


अन्याः