क्लेश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेश्यः
क्लेश्यौ
क्लेश्याः
सम्बोधन
क्लेश्य
क्लेश्यौ
क्लेश्याः
द्वितीया
क्लेश्यम्
क्लेश्यौ
क्लेश्यान्
तृतीया
क्लेश्येन
क्लेश्याभ्याम्
क्लेश्यैः
चतुर्थी
क्लेश्याय
क्लेश्याभ्याम्
क्लेश्येभ्यः
पञ्चमी
क्लेश्यात् / क्लेश्याद्
क्लेश्याभ्याम्
क्लेश्येभ्यः
षष्ठी
क्लेश्यस्य
क्लेश्ययोः
क्लेश्यानाम्
सप्तमी
क्लेश्ये
क्लेश्ययोः
क्लेश्येषु
 
एक
द्वि
बहु
प्रथमा
क्लेश्यः
क्लेश्यौ
क्लेश्याः
सम्बोधन
क्लेश्य
क्लेश्यौ
क्लेश्याः
द्वितीया
क्लेश्यम्
क्लेश्यौ
क्लेश्यान्
तृतीया
क्लेश्येन
क्लेश्याभ्याम्
क्लेश्यैः
चतुर्थी
क्लेश्याय
क्लेश्याभ्याम्
क्लेश्येभ्यः
पञ्चमी
क्लेश्यात् / क्लेश्याद्
क्लेश्याभ्याम्
क्लेश्येभ्यः
षष्ठी
क्लेश्यस्य
क्लेश्ययोः
क्लेश्यानाम्
सप्तमी
क्लेश्ये
क्लेश्ययोः
क्लेश्येषु


अन्याः