क्लेशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेशितव्यः
क्लेशितव्यौ
क्लेशितव्याः
सम्बोधन
क्लेशितव्य
क्लेशितव्यौ
क्लेशितव्याः
द्वितीया
क्लेशितव्यम्
क्लेशितव्यौ
क्लेशितव्यान्
तृतीया
क्लेशितव्येन
क्लेशितव्याभ्याम्
क्लेशितव्यैः
चतुर्थी
क्लेशितव्याय
क्लेशितव्याभ्याम्
क्लेशितव्येभ्यः
पञ्चमी
क्लेशितव्यात् / क्लेशितव्याद्
क्लेशितव्याभ्याम्
क्लेशितव्येभ्यः
षष्ठी
क्लेशितव्यस्य
क्लेशितव्ययोः
क्लेशितव्यानाम्
सप्तमी
क्लेशितव्ये
क्लेशितव्ययोः
क्लेशितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लेशितव्यः
क्लेशितव्यौ
क्लेशितव्याः
सम्बोधन
क्लेशितव्य
क्लेशितव्यौ
क्लेशितव्याः
द्वितीया
क्लेशितव्यम्
क्लेशितव्यौ
क्लेशितव्यान्
तृतीया
क्लेशितव्येन
क्लेशितव्याभ्याम्
क्लेशितव्यैः
चतुर्थी
क्लेशितव्याय
क्लेशितव्याभ्याम्
क्लेशितव्येभ्यः
पञ्चमी
क्लेशितव्यात् / क्लेशितव्याद्
क्लेशितव्याभ्याम्
क्लेशितव्येभ्यः
षष्ठी
क्लेशितव्यस्य
क्लेशितव्ययोः
क्लेशितव्यानाम्
सप्तमी
क्लेशितव्ये
क्लेशितव्ययोः
क्लेशितव्येषु


अन्याः