क्लेशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेशमानः
क्लेशमानौ
क्लेशमानाः
सम्बोधन
क्लेशमान
क्लेशमानौ
क्लेशमानाः
द्वितीया
क्लेशमानम्
क्लेशमानौ
क्लेशमानान्
तृतीया
क्लेशमानेन
क्लेशमानाभ्याम्
क्लेशमानैः
चतुर्थी
क्लेशमानाय
क्लेशमानाभ्याम्
क्लेशमानेभ्यः
पञ्चमी
क्लेशमानात् / क्लेशमानाद्
क्लेशमानाभ्याम्
क्लेशमानेभ्यः
षष्ठी
क्लेशमानस्य
क्लेशमानयोः
क्लेशमानानाम्
सप्तमी
क्लेशमाने
क्लेशमानयोः
क्लेशमानेषु
 
एक
द्वि
बहु
प्रथमा
क्लेशमानः
क्लेशमानौ
क्लेशमानाः
सम्बोधन
क्लेशमान
क्लेशमानौ
क्लेशमानाः
द्वितीया
क्लेशमानम्
क्लेशमानौ
क्लेशमानान्
तृतीया
क्लेशमानेन
क्लेशमानाभ्याम्
क्लेशमानैः
चतुर्थी
क्लेशमानाय
क्लेशमानाभ्याम्
क्लेशमानेभ्यः
पञ्चमी
क्लेशमानात् / क्लेशमानाद्
क्लेशमानाभ्याम्
क्लेशमानेभ्यः
षष्ठी
क्लेशमानस्य
क्लेशमानयोः
क्लेशमानानाम्
सप्तमी
क्लेशमाने
क्लेशमानयोः
क्लेशमानेषु


अन्याः