क्लेदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेदकः
क्लेदकौ
क्लेदकाः
सम्बोधन
क्लेदक
क्लेदकौ
क्लेदकाः
द्वितीया
क्लेदकम्
क्लेदकौ
क्लेदकान्
तृतीया
क्लेदकेन
क्लेदकाभ्याम्
क्लेदकैः
चतुर्थी
क्लेदकाय
क्लेदकाभ्याम्
क्लेदकेभ्यः
पञ्चमी
क्लेदकात् / क्लेदकाद्
क्लेदकाभ्याम्
क्लेदकेभ्यः
षष्ठी
क्लेदकस्य
क्लेदकयोः
क्लेदकानाम्
सप्तमी
क्लेदके
क्लेदकयोः
क्लेदकेषु
 
एक
द्वि
बहु
प्रथमा
क्लेदकः
क्लेदकौ
क्लेदकाः
सम्बोधन
क्लेदक
क्लेदकौ
क्लेदकाः
द्वितीया
क्लेदकम्
क्लेदकौ
क्लेदकान्
तृतीया
क्लेदकेन
क्लेदकाभ्याम्
क्लेदकैः
चतुर्थी
क्लेदकाय
क्लेदकाभ्याम्
क्लेदकेभ्यः
पञ्चमी
क्लेदकात् / क्लेदकाद्
क्लेदकाभ्याम्
क्लेदकेभ्यः
षष्ठी
क्लेदकस्य
क्लेदकयोः
क्लेदकानाम्
सप्तमी
क्लेदके
क्लेदकयोः
क्लेदकेषु


अन्याः