क्लीबित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लीबितः
क्लीबितौ
क्लीबिताः
सम्बोधन
क्लीबित
क्लीबितौ
क्लीबिताः
द्वितीया
क्लीबितम्
क्लीबितौ
क्लीबितान्
तृतीया
क्लीबितेन
क्लीबिताभ्याम्
क्लीबितैः
चतुर्थी
क्लीबिताय
क्लीबिताभ्याम्
क्लीबितेभ्यः
पञ्चमी
क्लीबितात् / क्लीबिताद्
क्लीबिताभ्याम्
क्लीबितेभ्यः
षष्ठी
क्लीबितस्य
क्लीबितयोः
क्लीबितानाम्
सप्तमी
क्लीबिते
क्लीबितयोः
क्लीबितेषु
 
एक
द्वि
बहु
प्रथमा
क्लीबितः
क्लीबितौ
क्लीबिताः
सम्बोधन
क्लीबित
क्लीबितौ
क्लीबिताः
द्वितीया
क्लीबितम्
क्लीबितौ
क्लीबितान्
तृतीया
क्लीबितेन
क्लीबिताभ्याम्
क्लीबितैः
चतुर्थी
क्लीबिताय
क्लीबिताभ्याम्
क्लीबितेभ्यः
पञ्चमी
क्लीबितात् / क्लीबिताद्
क्लीबिताभ्याम्
क्लीबितेभ्यः
षष्ठी
क्लीबितस्य
क्लीबितयोः
क्लीबितानाम्
सप्तमी
क्लीबिते
क्लीबितयोः
क्लीबितेषु


अन्याः