क्लीबितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लीबितव्यः
क्लीबितव्यौ
क्लीबितव्याः
सम्बोधन
क्लीबितव्य
क्लीबितव्यौ
क्लीबितव्याः
द्वितीया
क्लीबितव्यम्
क्लीबितव्यौ
क्लीबितव्यान्
तृतीया
क्लीबितव्येन
क्लीबितव्याभ्याम्
क्लीबितव्यैः
चतुर्थी
क्लीबितव्याय
क्लीबितव्याभ्याम्
क्लीबितव्येभ्यः
पञ्चमी
क्लीबितव्यात् / क्लीबितव्याद्
क्लीबितव्याभ्याम्
क्लीबितव्येभ्यः
षष्ठी
क्लीबितव्यस्य
क्लीबितव्ययोः
क्लीबितव्यानाम्
सप्तमी
क्लीबितव्ये
क्लीबितव्ययोः
क्लीबितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लीबितव्यः
क्लीबितव्यौ
क्लीबितव्याः
सम्बोधन
क्लीबितव्य
क्लीबितव्यौ
क्लीबितव्याः
द्वितीया
क्लीबितव्यम्
क्लीबितव्यौ
क्लीबितव्यान्
तृतीया
क्लीबितव्येन
क्लीबितव्याभ्याम्
क्लीबितव्यैः
चतुर्थी
क्लीबितव्याय
क्लीबितव्याभ्याम्
क्लीबितव्येभ्यः
पञ्चमी
क्लीबितव्यात् / क्लीबितव्याद्
क्लीबितव्याभ्याम्
क्लीबितव्येभ्यः
षष्ठी
क्लीबितव्यस्य
क्लीबितव्ययोः
क्लीबितव्यानाम्
सप्तमी
क्लीबितव्ये
क्लीबितव्ययोः
क्लीबितव्येषु


अन्याः