क्लीबनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लीबनीयः
क्लीबनीयौ
क्लीबनीयाः
सम्बोधन
क्लीबनीय
क्लीबनीयौ
क्लीबनीयाः
द्वितीया
क्लीबनीयम्
क्लीबनीयौ
क्लीबनीयान्
तृतीया
क्लीबनीयेन
क्लीबनीयाभ्याम्
क्लीबनीयैः
चतुर्थी
क्लीबनीयाय
क्लीबनीयाभ्याम्
क्लीबनीयेभ्यः
पञ्चमी
क्लीबनीयात् / क्लीबनीयाद्
क्लीबनीयाभ्याम्
क्लीबनीयेभ्यः
षष्ठी
क्लीबनीयस्य
क्लीबनीययोः
क्लीबनीयानाम्
सप्तमी
क्लीबनीये
क्लीबनीययोः
क्लीबनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्लीबनीयः
क्लीबनीयौ
क्लीबनीयाः
सम्बोधन
क्लीबनीय
क्लीबनीयौ
क्लीबनीयाः
द्वितीया
क्लीबनीयम्
क्लीबनीयौ
क्लीबनीयान्
तृतीया
क्लीबनीयेन
क्लीबनीयाभ्याम्
क्लीबनीयैः
चतुर्थी
क्लीबनीयाय
क्लीबनीयाभ्याम्
क्लीबनीयेभ्यः
पञ्चमी
क्लीबनीयात् / क्लीबनीयाद्
क्लीबनीयाभ्याम्
क्लीबनीयेभ्यः
षष्ठी
क्लीबनीयस्य
क्लीबनीययोः
क्लीबनीयानाम्
सप्तमी
क्लीबनीये
क्लीबनीययोः
क्लीबनीयेषु


अन्याः