क्लीबक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लीबकः
क्लीबकौ
क्लीबकाः
सम्बोधन
क्लीबक
क्लीबकौ
क्लीबकाः
द्वितीया
क्लीबकम्
क्लीबकौ
क्लीबकान्
तृतीया
क्लीबकेन
क्लीबकाभ्याम्
क्लीबकैः
चतुर्थी
क्लीबकाय
क्लीबकाभ्याम्
क्लीबकेभ्यः
पञ्चमी
क्लीबकात् / क्लीबकाद्
क्लीबकाभ्याम्
क्लीबकेभ्यः
षष्ठी
क्लीबकस्य
क्लीबकयोः
क्लीबकानाम्
सप्तमी
क्लीबके
क्लीबकयोः
क्लीबकेषु
 
एक
द्वि
बहु
प्रथमा
क्लीबकः
क्लीबकौ
क्लीबकाः
सम्बोधन
क्लीबक
क्लीबकौ
क्लीबकाः
द्वितीया
क्लीबकम्
क्लीबकौ
क्लीबकान्
तृतीया
क्लीबकेन
क्लीबकाभ्याम्
क्लीबकैः
चतुर्थी
क्लीबकाय
क्लीबकाभ्याम्
क्लीबकेभ्यः
पञ्चमी
क्लीबकात् / क्लीबकाद्
क्लीबकाभ्याम्
क्लीबकेभ्यः
षष्ठी
क्लीबकस्य
क्लीबकयोः
क्लीबकानाम्
सप्तमी
क्लीबके
क्लीबकयोः
क्लीबकेषु


अन्याः