क्लिन्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दः
क्लिन्दौ
क्लिन्दाः
सम्बोधन
क्लिन्द
क्लिन्दौ
क्लिन्दाः
द्वितीया
क्लिन्दम्
क्लिन्दौ
क्लिन्दान्
तृतीया
क्लिन्देन
क्लिन्दाभ्याम्
क्लिन्दैः
चतुर्थी
क्लिन्दाय
क्लिन्दाभ्याम्
क्लिन्देभ्यः
पञ्चमी
क्लिन्दात् / क्लिन्दाद्
क्लिन्दाभ्याम्
क्लिन्देभ्यः
षष्ठी
क्लिन्दस्य
क्लिन्दयोः
क्लिन्दानाम्
सप्तमी
क्लिन्दे
क्लिन्दयोः
क्लिन्देषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दः
क्लिन्दौ
क्लिन्दाः
सम्बोधन
क्लिन्द
क्लिन्दौ
क्लिन्दाः
द्वितीया
क्लिन्दम्
क्लिन्दौ
क्लिन्दान्
तृतीया
क्लिन्देन
क्लिन्दाभ्याम्
क्लिन्दैः
चतुर्थी
क्लिन्दाय
क्लिन्दाभ्याम्
क्लिन्देभ्यः
पञ्चमी
क्लिन्दात् / क्लिन्दाद्
क्लिन्दाभ्याम्
क्लिन्देभ्यः
षष्ठी
क्लिन्दस्य
क्लिन्दयोः
क्लिन्दानाम्
सप्तमी
क्लिन्दे
क्लिन्दयोः
क्लिन्देषु


अन्याः