क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लिन्द्यते
क्लिन्द्येते
क्लिन्द्यन्ते
मध्यम
क्लिन्द्यसे
क्लिन्द्येथे
क्लिन्द्यध्वे
उत्तम
क्लिन्द्ये
क्लिन्द्यावहे
क्लिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दे
चिक्लिन्दाते
चिक्लिन्दिरे
मध्यम
चिक्लिन्दिषे
चिक्लिन्दाथे
चिक्लिन्दिध्वे
उत्तम
चिक्लिन्दे
चिक्लिन्दिवहे
चिक्लिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लिन्दिता
क्लिन्दितारौ
क्लिन्दितारः
मध्यम
क्लिन्दितासे
क्लिन्दितासाथे
क्लिन्दिताध्वे
उत्तम
क्लिन्दिताहे
क्लिन्दितास्वहे
क्लिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लिन्दिष्यते
क्लिन्दिष्येते
क्लिन्दिष्यन्ते
मध्यम
क्लिन्दिष्यसे
क्लिन्दिष्येथे
क्लिन्दिष्यध्वे
उत्तम
क्लिन्दिष्ये
क्लिन्दिष्यावहे
क्लिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लिन्द्यताम्
क्लिन्द्येताम्
क्लिन्द्यन्ताम्
मध्यम
क्लिन्द्यस्व
क्लिन्द्येथाम्
क्लिन्द्यध्वम्
उत्तम
क्लिन्द्यै
क्लिन्द्यावहै
क्लिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लिन्द्यत
अक्लिन्द्येताम्
अक्लिन्द्यन्त
मध्यम
अक्लिन्द्यथाः
अक्लिन्द्येथाम्
अक्लिन्द्यध्वम्
उत्तम
अक्लिन्द्ये
अक्लिन्द्यावहि
अक्लिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्लिन्द्येत
क्लिन्द्येयाताम्
क्लिन्द्येरन्
मध्यम
क्लिन्द्येथाः
क्लिन्द्येयाथाम्
क्लिन्द्येध्वम्
उत्तम
क्लिन्द्येय
क्लिन्द्येवहि
क्लिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्लिन्दिषीष्ट
क्लिन्दिषीयास्ताम्
क्लिन्दिषीरन्
मध्यम
क्लिन्दिषीष्ठाः
क्लिन्दिषीयास्थाम्
क्लिन्दिषीध्वम्
उत्तम
क्लिन्दिषीय
क्लिन्दिषीवहि
क्लिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लिन्दि
अक्लिन्दिषाताम्
अक्लिन्दिषत
मध्यम
अक्लिन्दिष्ठाः
अक्लिन्दिषाथाम्
अक्लिन्दिढ्वम्
उत्तम
अक्लिन्दिषि
अक्लिन्दिष्वहि
अक्लिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लिन्दिष्यत
अक्लिन्दिष्येताम्
अक्लिन्दिष्यन्त
मध्यम
अक्लिन्दिष्यथाः
अक्लिन्दिष्येथाम्
अक्लिन्दिष्यध्वम्
उत्तम
अक्लिन्दिष्ये
अक्लिन्दिष्यावहि
अक्लिन्दिष्यामहि