क्लिन्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
सम्बोधन
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
द्वितीया
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
तृतीया
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
चतुर्थी
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
पञ्चमी
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
षष्ठी
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
सप्तमी
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
सम्बोधन
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
द्वितीया
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
तृतीया
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
चतुर्थी
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
पञ्चमी
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
षष्ठी
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
सप्तमी
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु


अन्याः