क्लाव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लाव्यः
क्लाव्यौ
क्लाव्याः
सम्बोधन
क्लाव्य
क्लाव्यौ
क्लाव्याः
द्वितीया
क्लाव्यम्
क्लाव्यौ
क्लाव्यान्
तृतीया
क्लाव्येन
क्लाव्याभ्याम्
क्लाव्यैः
चतुर्थी
क्लाव्याय
क्लाव्याभ्याम्
क्लाव्येभ्यः
पञ्चमी
क्लाव्यात् / क्लाव्याद्
क्लाव्याभ्याम्
क्लाव्येभ्यः
षष्ठी
क्लाव्यस्य
क्लाव्ययोः
क्लाव्यानाम्
सप्तमी
क्लाव्ये
क्लाव्ययोः
क्लाव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लाव्यः
क्लाव्यौ
क्लाव्याः
सम्बोधन
क्लाव्य
क्लाव्यौ
क्लाव्याः
द्वितीया
क्लाव्यम्
क्लाव्यौ
क्लाव्यान्
तृतीया
क्लाव्येन
क्लाव्याभ्याम्
क्लाव्यैः
चतुर्थी
क्लाव्याय
क्लाव्याभ्याम्
क्लाव्येभ्यः
पञ्चमी
क्लाव्यात् / क्लाव्याद्
क्लाव्याभ्याम्
क्लाव्येभ्यः
षष्ठी
क्लाव्यस्य
क्लाव्ययोः
क्लाव्यानाम्
सप्तमी
क्लाव्ये
क्लाव्ययोः
क्लाव्येषु


अन्याः